108 Krišnos vardai

108 Krišnos vardai užrašyti Brahmanda Puranoje, 2 Giesmės 36 skyriuje. Šiuos posmus pasakė Šri Šeša susirinkusiems išminčiams. Pirmą kartą lietuvių kalboje.

tasmāt puṇyataraṃ caitat stotraṃ pātakanāśanam /
nāmnām aṣṭottaraśatasyāhameva ṛṣiḥ priye // BndP_2,36.20 //

Štai pati palankiausia giesmė, sunaikinanti visas nuodėmes, 108 Krišnos vardai, kurie tokie brangūs išminčiams.

chando 'nuṣṭub devatā tu yogaḥ kṛṣṇapriyāvahaḥ /
śrī kṛṣṇaḥ kamalānātho vāsudevaḥ sanātanaḥ // BndP_2,36.21 //

Posmų metras – anuṣṭup; o Dievybė – joga, kuri žmogų padaro brangiu Krišnai.

Krišna – yra visų patraukliausias tamsaus gymio; Jis – sėkmės deivės Viešpats; transcendentinės sąmonės Dievybė; Amžinasis.

vasudevātmajaḥ puṇyo līlāmānuṣa vigrahaḥ /
śrīvatsa kaustabhadharo yaśodāvatsalo hariḥ // BndP_2,36.22 //

Jis – Vasudevos sūnus; Tyriausias, Žaidžiantis žmogišku pavidalu; Jis turi Šrivatsos ženklą (Lakšmi plaukų garbaną) ir Kaustubhos akmenį; Jis myli motiną Jašodą; Jis pavagia visų širdis.

caturbhujāt tacakrāsi gadā śaṅkhādyudāyudhaḥ /
devakīnandanaḥ śrīśo nandagopa priyātmajaḥ // BndP_2,36.23 //

Keturiose rankose Jis laiko diską, vėzdą, kriauklę ir lotoso žiedą. Jis Devaki sūnus; Sėkmės Deivės šeimininkas; piemenų karaliaus Nandos brangusis sūnus.

yamunāvegasaṃhārī balabhadra priyānujaḥ /
pūtanājīvita haraḥ śakaṭāsura bhañjanaḥ // BndP_2,36.24 //

Balabhadros, kuris sustabdė upės Jamunos tėkmę, brangus jaunesnis brolis. Jis atėmė gyvybę iš Pūtanos ir sunaikino demoną Šakatasurą.

nanda vraja janānandī saccidānanda vigrahaḥ /
navanīta viliptāṅgo navanītanaṭo 'naghaḥ // BndP_2,36.25 //

Jis suteikia džiaugsmą Nandai ir Vradžos gyventojams; Jis yra amžinybės, pažinimo ir laimės pavidalas. Jis šoka, visas išsitepęs sviestu; ir yra be nuodėmės.

navanīta navāhāro mucukunda prasādakaḥ /
ṣoḍaśastrī sahasreśas tribhaṅgī madhurākṛtiḥ // BndP_2,36.26 //

Jis – mažasis sviesto vagis; Jis maloningas Mučukundai; Jis 16000 žmonų vyras; Jis išsilenkęs trijose vietose; todėl Jo pavidalas labai žavus.

śukavāgamṛtābdhīndur govindo yogināṃ patiḥ /
vatsavāṭacāro ‘nanto dhenukāsura bhañjanaḥ // BndP_2,36.27 //

Jis – Mėnulis, patekėjęs iš Šukadevos Gosvamio nektariškų žodžių vandenyno; Jis Govinda – karvės, žemės ir jausmų džiaugsmas. Jis – visų jogų valdovas; Jis beribis Viešpats, ganantis veršelius; Jis sunaikino demoną Dhenukasurą.

tṛṇī kṛta tṛṇāvarto yamalārjuna bhañjanaḥ /
uttālatāla bhettā ca tamāla śyāmalākṛtiḥ // BndP_2,36.28 //

Demoną Trinavartą jis padarė nereikšmingu kaip žolę; Jis nulaužė Jamalardžunos medžius; taip pat Jis nulaužė labai aukštas palmes; Jo gymis tamsus kaip Tamalo medis.

gopagopīśvaro yogī sūryakoṭisamaprabhaḥ /
ilāpatiḥ paraṁ jyotir yādavendro yadūdvahaḥ // BndP_2,36.29 //

Jis - piemenų ir piemenaičių Viešpats; Jogos galių šeimininkas; Jis  skaistesnis už milijonus saulių; Jis – žemės deivės Viešpats; transcendentinis švytėjimas; Jadu dinastijos valdovas; geriausias Jadu dinastijos palikuonis.

vanamālī pītavāsāḥ pārijātāpahārakaḥ /
govardhanācaloddhartā gopālaḥ sarvapālakaḥ // BndP_2,36.30 //

Jis pasipuošęs miško gėlių girlianda; Jo drabužiai ryškiai geltonos spalvos; Jis atėmė iš Indros Paridžatos medį; Jis laiko iškėlęs Govardhano kalną; Jis – karvių globėjas; Jis - visų gyvų esybių sergėtojas.

ajo nirañjanaḥ kāmajanakaḥ kañjalocanaḥ /
madhuhā mathurānātho dvārakānāyako balī // BndP_2,36.31 //

Jis yra Negimusis; materialios gamtos nesuteptas; Jis Kupidono tėvas; Jo akys neramios kaip paukščiai Kandža. Jis nužudė demoną Madhu; ir yra Mathuros miesto Viešpats. Jis – Dvarakos miesto herojus; ir yra labai stiprus.

vṛndāvanāntaḥ sañcārī tulasīdāma bhūṣaṇaḥ /
syamantaka maṇerhartā naranārāyaṇātmakaḥ // BndP_2,36.32 //

Jis vaikšto po Vrindavano miškus; Jis pasipuošęs Tulasi lapelių girlianda; Jis atėmė Syamantakos brangakmenį iš Džambavano; ir yra išminčių Nara ir Narajana gyvenimas.

kubjā kṛṣṭāṁbara dharo māyī paramapūruṣaḥ /
muṣṭikāsura cāṇūra mallayuddha viśāradaḥ // BndP_2,36.33 //

Jis ištiesino kuprę merginą paėmęs ją už smakro; Jis - iliuzinės energijos Majos Viešpats; Jis – Aukščiasias Dievo Asmuo. Jis išmaningai kovėsi imtynėse su Muštika ir Čanura.

saṃsāravairī kaṃsārir murārir narakāntakaḥ /
anādi brahmacārī ca kṛṣṇā vyasana karṣakaḥ // BndP_2,36.34 //

Jis sąlygotos materialios egzistencijos priešas; karaliaus Kamsos priešas; demono Muros priešas; Jis padarė galą demonui Narakasurai. Jis neturi pradžios; Jis – veda transcendencijos keliu; Jis išvadavo Draupadę ir daugybės nelaimių.

śiśupālaśiraschettā duryodhanakulāntakaḥ /
vidurākrūra varado viśvarūpa pradarśakaḥ // BndP_2,36.35 //

Jis nukirto Šišupalos galvą; ir padarė galą Durjodanos dinastijai. Jis palaimino Vidurą ir Akrūrą; ir parodė Ardžunai Visatos pavidalą.

satyavāk satya saṅkalpaḥ satyabhāmārato jayī /
subhadrā pūrvajo viṣṇur bhīṣma mukti pradāyakaḥ // BndP_2,36.36 //

Jo žodžiai visada teisingi; Jo norai visada tiesūs; Jis patenkintas savo žmona Satjabhama; ir Jį lydi pergalės. Jis – vyresnysis Subhadros brolis; visa persmelkiantis Višnu; Jis suteikė Bhišmai mukti – išsivadavimą.

jagadgurur jagannātho veṇunāda viśāradaḥ /
vṛṣabhāsura vidhvaṁsī bāṇāsura karāntakaḥ // BndP_2,36.37 //

Jis - viso pasaulio guru; pasaulio Viešpats; Jis labai išmaningai groja fleita. Jis nužudė demoną Vrišabhasurą; o taip pat padarė galą demonui Banasurai.

yudhiṣṭira pratiṣṭhātā barhi barhāvataṁsakaḥ /
pārthasārathir avyakto gītāmṛtamahodadhiḥ // BndP_2,36.38 //

Jis karūnavo Judhišthirą pasaulio imperatoriumi; Jo galvą puošia povo plunksna. Jis buvo Ardžunos kovos vežimo važnyčiotojas; Jis – neišreikštasis; Jis yra didysis Bhagavad-gitos nektaro vandenynas.

kālīyaphaṇimāṇikya rañjitaḥ śrīpadāṁbujaḥ /
dāmodaro yajñabhoktā dānavendravināśakaḥ // BndP_2,36.39 //

Jo pėdos rausvos nuo rubinų ant gyvatės Kalijos gobtuvų. Jo pilvą motina Jašoda surišo virve. Tai Jis priima visas aukų atnašas; ir Jis sunaikina demonų valdovus.

nārāyaṇaḥ paraṁ brahma pannagāśanavāhanaḥ /
jala krīḍā samāsakta gopīvastrāpahārakaḥ // BndP_2,36.40 //

Jis yra Narajana – visų gyvų esybių prieglobstis; Jis aukščiausia Būtis; Jį nešioja erelis Garuda. Jis pavogė gopių drabužius, kai šios maudėsi Jamunos upėje.

puṇyaślokas tīrthapādo vedavedyo dayānidhiḥ /
sarva tīrthātmakaḥ sarva graha rūpī parātparaḥ // BndP_2,36.41 //

Jis šlovinamas pačiais gražiausiais posmais; Jo žmonės ieško šventose vietose. Apie Jį kalba visos Vedos. Jis – malonės vandenynas. Jis visų šventų vietų siela; ir visų planetų pavidalas. Jis visų aukščiausias.

ityevaṃ kṛṣṇadevasya nāmnāmaṣṭottaraṃ śatam /
kṛṣṇena kṛṣṇabhaktena śrutvā gītāmṛtaṃ purā // BndP_2,36.42 //

Štai 108 Viešpaties Krišnos vardai. Jie yra nektaras, kurio anksčiau klausėsi pats Krišna ir Jo bhaktai.

stotraṃ kṛṣṇa priyakaraṃ kṛtaṃ tasmān mayā śrutam /
kṛṣṇa premāmṛtaṃ nāma paramānandadāyakam // BndP_2,36.43 //

Šią giesmę, suteikiančią meilę Krišnai, aš sukūriau anksčiau. Šie Krišnos vardai, kupini meilės nektaro suteikia aukščiausią palaimą.

108 Krišnos vardai mantros pavidalu:

1. oṁ kṛṣṇāya namaḥ

2. oṁ kamalanāthāya namaḥ

3. oṁ vāsudevāya namaḥ

4. oṁ sanātanāya namaḥ

5. oṁ vasudevātmajāya namaḥ

6. oṁ puṇyāya namaḥ

7. oṁ līlāmānuṣa vigrahāya namaḥ

8. oṁ śrīvatsa kaustubhadharāya namaḥ

9. oṁ yaśodāvatsalāya namaḥ

10. oṁ haraye namaḥ || 10 ||

11. oṁ caturbhujātta cakrāsigadā śaṅkhāmbujā yudāyujāya namaḥ

12. oṁ devākīnandanāya namaḥ

13. oṁ śrīśāya namaḥ

14. oṁ nandagopa priyātmajāya namaḥ

15. oṁ yamunāvegā saṁhāriṇe namaḥ

16. oṁ balabhadra priyanujāya namaḥ

17. oṁ pūtanājīvita harāya namaḥ

18. oṁ śakaṭāsura bhañjanāya namaḥ

19. oṁ nandavraja janānandine namaḥ || 20 ||

20. oṁ saccidānanda vigrahāya namaḥ

21. oṁ navanīta viliptāṅgāya namaḥ

22. oṁ navanīta naṭanāya namaḥ

23. oṁ anaghāya namaḥ

24. oṁ navanītanavāhārāya namaḥ

25. oṁ mucukunda prasādakāya namaḥ

26. oṁ ṣoḍaśastrī sahasreśāya namaḥ

27. oṁ tribhaṅgine namaḥ

28. oṁ madhurākṛtaye namaḥ

29. oṁ śukavāg amṛtābdhīndave namaḥ

30. oṁ govindāya namaḥ

31. oṁ yogināṁ pataye namaḥ || 30 ||

32. oṁ vatsavāṭacarānantāya namaḥ

33. oṁ denukāsurabhañjanāya namaḥ

34. oṁ tṛṇī kṛta tṛṇā vartāya namaḥ

35. oṁ yamaḷārjuna bhañjanāya namaḥ

36. oṁ uttalottāla bhetre namaḥ

37. oṁ tamāla śyāmalākṛtaye namaḥ

38. oṁ gopagopīśvarāya namaḥ

39. oṁ yogine namaḥ

40. oṁ koṭisūrya samaprabhāya namaḥ || 40 ||

41. oṁ ilāpataye namaḥ

42. oṁ paraṁjyotiṣe namaḥ

43. oṁ yādavendrāya namaḥ

44. oṁ yadūdvahāya namaḥ

45. oṁ vanamāline namaḥ

46. oṁ pītavāsane namaḥ

47. oṁ pārijātapahārakāya namaḥ

48. oṁ govardhanācaloddartre namaḥ

49. oṁ gopālāya namaḥ

50. oṁ sarvapālakāya namaḥ || 50 ||

51. oṁ ajāya namaḥ

52. oṁ nirañjanāya namaḥ

53. oṁ kāmajanakāya namaḥ

54. oṁ kañjalocanāya namaḥ

55. oṁ madhughne namaḥ

56. oṁ madhurānāthāya namaḥ

57. oṁ dvārakānāyakāya namaḥ

58. oṁ baline namaḥ

59. oṁ vṛndāvanānta sañcāriṇe namaḥ

60. oṁ tulasīdāma bhūṣanāya namaḥ || 60 ||

61. oṁ syamantaka maṇerhartre namaḥ

62. oṁ naranārayaṇātmakāya namaḥ

63. oṁ kubja kṛṣṭāmbaradharāya namaḥ

64. oṁ māyine namaḥ

65. oṁ paramapuruṣāya namaḥ

66. oṁ muṣṭikāsura cāṇūra mallayudda viśāradāya namaḥ

67. oṁ saṁsāravairiṇe namaḥ

68. oṁ kaṁsāraye namaḥ

69. oṁ murāraye namaḥ || 70 ||

70. oṁ nārākāntakāya namaḥ

71. oṁ anādi brahmacāriṇe namaḥ

72. oṁ kṛṣṇāvyasana karśakāya namaḥ

73. oṁ śiśupālaśiccetre namaḥ

74. oṁ duryodhanakulāntakāya namaḥ

75. oṁ vidurākrūra varadāya namaḥ

76. oṁ viśvarūpapradarśakāya namaḥ

77. oṁ satyavāce namaḥ

78. oṁ satya saṅkalpāya namaḥ

79. oṁ satyabhāmāratāya namaḥ || 80 ||

80. oṁ jayine namaḥ

81. oṁ subhadrā pūrvajāya namaḥ

82. oṁ viṣṇave namaḥ

83. oṁ bhīṣmamukti pradāyakāya namaḥ

84. oṁ jagadgurave namaḥ

85. oṁ jagannāthāya namaḥ

86. oṁ veṇunāda viśāradāya namaḥ

87. oṁ vṛṣabhāsura vidvaṁsine namaḥ

88. oṁ bāṇāsura karāntakṛte namaḥ

89. oṁ yudhiṣṭira pratiṣṭātre namaḥ || 90 ||

90. oṁ barhibarhāvataṁsakāya namaḥ

91. oṁ pārthasārathiye namaḥ

92. oṁ avyaktāya namaḥ

93. oṁ gītāmṛta mahodhadaye namaḥ

94. oṁ kāḷīya phaṇimāṇikya rañjita śrī padāmbujāya namaḥ

95. oṁ dāmodarāya namaḥ

96. oṁ yajñabhoktre namaḥ

97. oṁ dānavendravināśakāya namaḥ

98. oṁ nārāyaṇāya namaḥ

99. oṁ parasmai brahmane namaḥ

100. oṁ pannagāśana vāhanāya namaḥ

101. oṁ jala krīḍā samāsakta gopīvastrāpahārakāya namaḥ

102. oṁ puṇyaślokāya namaḥ

103. oṁ tīrthapādāya namaḥ

104. oṁ vedavedyāya namaḥ

105. oṁ dayānidhaye namaḥ

106. oṁ sarva tīrthātmakāya namaḥ

107. oṁ sarva graha rūpīne namaḥ

108. oṁ parātparāya namaḥ