Śrī Govardhana-praṇāma

govardhano jayati śaila-kulādhirājo
yo gopikābhirudito hari-dāsa-varyaḥ
kṛṣṇena śakramakha-bhaṅga-kṛtārcito yaḥ
saptāha-masya kara-padma-tale 'py avātsīt (1)

(Bṛhad Bhāgavatāmṛta, Sanātana Gosvāmī)

Šlovė Govardhanui, visų kalnų dinastijų karaliui. 
Jį gopės pavadino hari-dāsa-varyaḥ -
geriausiasis iš Viešpaties Hari tarnų.
Śrī Kṛṣṇa garbino jį pats sustabdęs auką Indrai,
ir laikė septynias dienas Savojoj lotosinėj rankoj.